Ayusha Sukta

Created by Jijith Nadumuri at 01 Jul 2010 10:56 and updated at 01 Jul 2010 15:17

Audio

Transliteration

This Sukta is from Yajurveda to ensure long life (Ayusha) and remedy for ill health. This is used in recitation of a homa by the name of ‘Ayushya Homa.’

1
Yo brahma brahmana ujjabhara pranaih sirah
kruttivasah pinaki
Isano devah sa na ayurdadhatu tasmai juhomi
havisha ghrutena.

2
Vibrajamanah sarirasya madhyatrocamano
gharma rucirya aagat
samrutyupasa napanudya ghoran ihayusheno
ghruta mattu devah.

3
Bhramha jyotir bhrahmapatnishu garbham
yamadadhat puru
rupam jayantam suvarnarambha grahamarka
marcya tamayushe vardhayamo ghrutena.

4
Shriyam lakshmi maubala mambikam gam
shashtim ca yaamindrasenetyudahuh
tam vidyam brhamayonigum sarupa mihayushe
tarpayamo ghrutena.

5
Daakshayanyah sarvayonyah sa yonyah
sahasraso visvarupa virupa
sasunavah sapatayah sayuthya ayusheno
ghrutamidam jushantam.

6
Divyaganah bahurupa puranah ayuschido nah
pramathnantuviran
tebhyo juhomi bahudha ghrutena manah
prajagum ririsho mo ta viran.

7
Ekah purastat ya idam babhuva yato babhuva
bhuvanasya gopah
yamapyeti bhuvanagum samparayae sa no havir
ghrutamihayushe attu devah!

8
Vasun rudran adityan marutotha sadhyan
rbhun yakshan gandharvakishca pitrkischa vishwan
bhrigun sarpadisch-angiraso sa-sarvan
ghrutagum hutva svayushya mahayama sasvat.

References

  1. http://www.osc.edu/~pcalyam/nvak/VNS_Feb09.pdf
  2. http://www.raaga.com/play/?id=71615

Share:- Facebook

Unless otherwise stated, the content of this page is licensed under Creative Commons Attribution-ShareAlike 3.0 License