Created by Jijith Nadumuri at 01 Jul 2010 10:56 and updated at 01 Jul 2010 15:17
Audio
Transliteration
This Sukta is from Yajurveda to ensure long life (Ayusha) and remedy for ill health. This is used in recitation of a homa by the name of ‘Ayushya Homa.’
1
Yo brahma brahmana ujjabhara pranaih sirah
kruttivasah pinaki
Isano devah sa na ayurdadhatu tasmai juhomi
havisha ghrutena.
2
Vibrajamanah sarirasya madhyatrocamano
gharma rucirya aagat
samrutyupasa napanudya ghoran ihayusheno
ghruta mattu devah.
3
Bhramha jyotir bhrahmapatnishu garbham
yamadadhat puru
rupam jayantam suvarnarambha grahamarka
marcya tamayushe vardhayamo ghrutena.
4
Shriyam lakshmi maubala mambikam gam
shashtim ca yaamindrasenetyudahuh
tam vidyam brhamayonigum sarupa mihayushe
tarpayamo ghrutena.
5
Daakshayanyah sarvayonyah sa yonyah
sahasraso visvarupa virupa
sasunavah sapatayah sayuthya ayusheno
ghrutamidam jushantam.
6
Divyaganah bahurupa puranah ayuschido nah
pramathnantuviran
tebhyo juhomi bahudha ghrutena manah
prajagum ririsho mo ta viran.
7
Ekah purastat ya idam babhuva yato babhuva
bhuvanasya gopah
yamapyeti bhuvanagum samparayae sa no havir
ghrutamihayushe attu devah!
8
Vasun rudran adityan marutotha sadhyan
rbhun yakshan gandharvakishca pitrkischa vishwan
bhrigun sarpadisch-angiraso sa-sarvan
ghrutagum hutva svayushya mahayama sasvat.
References
Share:-